Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-12 tasya sanjanayan harsam kuru-vrddhah pitamahah simha-nadam vinadyoccaih sankham dadhmau pratapavan

tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān Vereinfachte Transkription: tasya sanjanayan harsam kuru-vrddhah pitamahah simha-nadam vinadyoccaih sankham dadhmau pratapavan   iTrans: tasya sa.njanayanharshha.n kuruvR^iddhaH pitaamahaH . si.nhanaada.n vinadyoch{}chaiH shaN^kha.n dadhmau prataapavaan.h

01-12 Wort-für-Wort Übersetzung

tasya – ihm (Duryodhana) saṃjanayan – verursachend harṣam – Freude kuru-vṛddhaḥ – der Alte (Älteste) der Kauravas pitāmahaḥ – Großvater Bhīṣma siṃha-nādam – ein Löwengebrüll vinadya – erschallen lassend uccaiḥ – laut śaṅkham – das Muschelhorn dadhmau – blies pratāpavān – majestätisch