Artikel mit dem Schlagwort ‘1. Kapitel 12. Vers’
01-12 tasya sanjanayan harsam kuru-vrddhah pitamahah simha-nadam vinadyoccaih sankham dadhmau pratapavan
tasya saṃjanayanharṣaṃ
kuruvṛddhaḥ pitāmahaḥ
siṃhanādaṃ vinadyoccaiḥ
śaṅkhaṃ dadhmau pratāpavān
Podcast: Play in new window | Download
Vereinfachte Transkription:
01-12 Wort-für-Wort Übersetzung
tasya – ihm (Duryodhana)
saṃjanayan – verursachend
harṣam – Freude
kuru-vṛddhaḥ – der Alte (Älteste) der Kauravas
pitāmahaḥ – Großvater Bhīṣma
siṃha-nādam – ein Löwengebrüll
vinadya – erschallen lassend
uccaiḥ – laut
śaṅkham – das Muschelhorn
dadhmau – blies
pratāpavān – majestätisch