Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

06-21 sukham atyantikam yat tad buddhi-grahyam atindriyam vetti yatra na caivayam sthitas calati tattvatah

sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam vetti yatra na caivāyaṃ sthitaścalati tattvataḥ Vereinfachte Transkription: sukham atyantikam yat tad buddhi-grahyam atindriyam vetti yatra na caivayam sthitas calati tattvatah   iTrans: sukhamaatyantikaM yattad.h buddhigraahyamatiindriyam.h vetti yatra na chaivaayaM sthitashchalati tattvataH

06-25 sanaih sanair uparamed buddhya dhrti-grhitaya atma-samstham manah kritva na kincid api cintayet

śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet Vereinfachte Transkription: sanaih sanair uparamed buddhya dhrti-grhitaya atma-samstham manah kritva na kincid api cintayet   iTrans: shanaiH shanairuparamed.h bud.hdhyaa dhR^itigR^ihiitayaa aatmasa.nsthaM manaH kR^itvaa na ki.nchidapi chintayet.h

06-33 arjuna uvaca yo ’yam yogas tvaya proktah samyena madhusudana etasyaham na pasyami cancalatvat sthitim sthiram

arjuna uvāca yo ’yaṃ yogastvayā proktaḥ sāmyena madhusūdana etasyāhaṃ na paśyāmi caṃcalatvātsthitiṃ sthirām Vereinfachte Transkription: arjuna uvaca yo ’yam yogas tvaya proktah samyena madhusudana etasyaham na pasyami cancalatvat sthitim sthiram   iTrans: arjuna uvaacha yo.ayaM yogastvayaa prok{}taH saamyena madhusuudana etasyaahaM na pashyaami cha.nchalatvaatsthiti.n sthiraam.h

06-34 cancalam hi manah krishna pramathi balavad drdham tasyaham nigraham manye vayor iva su-duskaram

caṃcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram Vereinfachte Transkription: cancalam hi manah krishna pramathi balavad drdham tasyaham nigraham manye vayor iva su-duskaram   iTrans: cha.nchalaM hi manaH kR^ishhNa pramaathi balavad.h dR^iDham.h tasyaahaM nigrahaM manye vaayoriva sudushhkaram.h

06-35 sri-bhagavan uvaca asamsayam maha-baho mano durnigraham calam abhyasena tu kaunteya vairagyena ca grhyate

śrībhagavānuvāca asaṃśayaṃ mahābāho mano durnigrahaṃ calam abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate Vereinfachte Transkription: sri-bhagavan uvaca asamsayam maha-baho mano durnigraham calam abhyasena tu kaunteya vairagyena ca grhyate   iTrans: shriibhagavaanuvaacha asa.nshayaM mahaabaaho mano durnigraha.n chalam.h abhyaasena tu kaunteya vairaagyeNa cha gR^ihyate

06-37 arjuna uvaca ayatih shraddhayopeto yogac calita-manasah aprapya yoga-samsiddhim kam gatim krishna gacchati

arjuna uvāca ayatiḥ śraddhayopeto yogāccalitamānasaḥ aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati Vereinfachte Transkription: arjuna uvaca ayatih shraddhayopeto yogac calita-manasah aprapya yoga-samsiddhim kam gatim krishna gacchati   iTrans: arjuna uvaacha ayatiH shraddhayopeto yogaach{}chalitamaanasaH apraapya yogasa.nsiddhi.n kaa.n gati.n kR^ishhNa gach{}chhati

06-39 etan me samsayam krishna chettum arhasy asesatah tvad-anyah samsayasyasya chetta na hy upapadyate

etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate Vereinfachte Transkription: etan me samsayam krishna chettum arhasy asesatah tvad-anyah samsayasyasya chetta na hy upapadyate   iTrans: etanme sa.nshayaM kR^ishhNa chhettumarhasyasheshhataH tvadanyaH sa.nshayasyaasya chhettaa na hyupapadyate

06-40 sri-bhagavan uvaca partha naiveha namutra vinasas tasya vidyate na hi kalyana-krt kascid durgatim tata gacchati

śrībhagavānuvāca pārtha naiveha nāmutra vināśastasya vidyate na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati Vereinfachte Transkription: sri-bhagavan uvaca partha naiveha namutra vinasas tasya vidyate na hi kalyana-krt kascid durgatim tata gacchati   iTrans: shriibhagavaanuvaacha paartha naiveha naamutra vinaashastasya vidyate na hi kalyaaNakR^itkashchid.h durgati.n taata gach{}chhati

06-41 prapya punya-kritam lokan usitva sasvatih samah sucinam srimatam gehe yoga-bhrasto ’bhijayate

prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo ’bhijāyate Vereinfachte Transkription: prapya punya-kritam lokan usitva sasvatih samah sucinam srimatam gehe yoga-bhrasto ’bhijayate   iTrans: praapya puNyakR^itaa.n lokaanushhitvaa shaashvatiiH samaaH shuchiinaa.n shriimataa.n gehe yogabhrashhTo.abhijaayate

06-46 tapasvibhyo ’dhiko yogi jnanibhyo ’pi mato ’dhikah karmibhyas cadhiko yogi tasmad yogi bhavarjuna

tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ karmibhyaścādhiko yogī tasmādyogī bhavārjuna Vereinfachte Transkription: tapasvibhyo ’dhiko yogi jnanibhyo ’pi mato ’dhikah karmibhyas cadhiko yogi tasmad yogi bhavarjuna   iTrans: tapasvibhyo.adhiko yogii GYaanibhyo.api mato.adhikaH karmibhyashchaadhiko yogii tasmaadyogii bhavaarjuna