Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

13-26 yavat sanjayate kincit sattvam sthavara-jangamam kshetra-kshetrajna-samyogat tad viddhi bharatarsabha

yāvatsaṃjāyate kiṃcit sattvaṃ sthāvarajaṅgamam kṣetrakṣetrajñasaṃyogāt tadviddhi bharatarṣabha Vereinfachte Transkription: yavat sanjayate kincit sattvam sthavara-jangamam kshetra-kshetrajna-samyogat tad viddhi bharatarsabha   iTrans: yaavatsa.njaayate ki.nchit sattvaM sthaavarajaN^gamam.h kshetrakshetraGYasa.nyogaat tadviddhi bharatarshhabha

13-33 yatha prakasayaty ekah krtsnam lokam imam ravih kshetram ksetri tatha krtsnam prakasayati bharata

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata Vereinfachte Transkription: yatha prakasayaty ekah krtsnam lokam imam ravih kshetram ksetri tatha krtsnam prakasayati bharata   iTrans: yathaa prakaashayatyekaH kR^its{}na.n lokamimaM raviH kshetra.n kshetrii tathaa kR^its{}naM prakaashayati bhaarata

13-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade ksetraksetrajnavibhagayogo nama trayodaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade ksetraksetrajnavibhagayogo nama trayodaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade kshetrakshetraGYavibhaagayogo naama trayodasho.adhyaayaH

14-01 sri-bhagavan uvaca param bhuyah pravaksyami jnananam jnanam uttamam yaj jnatva munayah sarve param siddhim ito gatah

śrībhagavānuvāca paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ Vereinfachte Transkription: sri-bhagavan uvaca param bhuyah pravaksyami jnananam jnanam uttamam yaj jnatva munayah sarve param siddhim ito gatah   iTrans: shriibhagavaanuvaacha paraM bhuuyaH pravakshyaami GYaanaanaa.n GYaanamuttamam.h yajGYaatvaa munayaH sarve paraaM siddhimito gataaH

14-16 karmanah sukritasyahuh sattvikam nirmalam phalam rajasas tu phalam duhkham ajnanam tamasah phalam

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam rajasastu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam Vereinfachte Transkription: karmanah sukritasyahuh sattvikam nirmalam phalam rajasas tu phalam duhkham ajnanam tamasah phalam   iTrans: karmaNaH sukR^itasyaahuH saattvikaM nirmalaM phalam.h rajasastu phalaM duHkham aGYaanaM tamasaH phalam.h

14-18 urdhvam gacchanti sattva-stha madhye tisthanti rajasah jaghanya-guna-vrtti-stha adho gacchanti tamasah

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ Vereinfachte Transkription: urdhvam gacchanti sattva-stha madhye tisthanti rajasah jaghanya-guna-vrtti-stha adho gacchanti tamasah   iTrans: uurdhva.n gach{}chhanti sattvasthaa madhye tishhThanti raajasaaH jaghanyaguNavR^ittisthaa adho gach{}chhanti taamasaaH

14-19 nanyam gunebhyah kartaram yada drastanupasyati gunebhyas ca param vetti mad-bhavam so ’dhigacchati

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati guṇebhyaśca paraṃ vetti madbhāvaṃ so.adhigacchati Vereinfachte Transkription: nanyam gunebhyah kartaram yada drastanupasyati gunebhyas ca param vetti mad-bhavam so ’dhigacchati   iTrans: naanya.n guNebhyaH kartaaraM yadaa drashhTaanupashyati guNebhyashcha paraM vetti madbhaavaM so.adhigach{}chhati

14-21 arjuna uvaca kair lingais trin gunan etan atito bhavati prabho kim acarah katham caitams trin gunan ativartate

arjuna uvāca kairliṅgaistrīnguṇānetān atīto bhavati prabho kimācāraḥ kathaṃ caitāṃs trīnguṇānativartate Vereinfachte Transkription: arjuna uvaca kair lingais trin gunan etan atito bhavati prabho kim acarah katham caitams trin gunan ativartate   iTrans: arjuna uvaacha kairliN^gaistriinguNaanetaan atiito bhavati prabho kimaachaaraH katha.n chaitaa.ns triinguNaanativartate

14-22 sri-bhagavan uvaca prakasam ca pravrttim ca moham eva ca pandava ta dvesti sampravrttani na nivrttani kanksati

śrībhagavānuvāca prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati Vereinfachte Transkription: sri-bhagavan uvaca prakasam ca pravrttim ca moham eva ca pandava ta dvesti sampravrttani na nivrttani kanksati   iTrans: shriibhagavaanuvaacha prakaasha.n cha pravR^itti.n cha mohameva cha paaNDava ta dveshhTi saMpravR^ittaani na …

Weiterlesen

14-24 sama-duhkha-sukhah sva-sthah sama-lostasma-kancanah tulya-priyapriyo dhiras tulya-nindatma-samstutih

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāṃcanaḥ tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ Vereinfachte Transkription: sama-duhkha-sukhah sva-sthah sama-lostasma-kancanah tulya-priyapriyo dhiras tulya-nindatma-samstutih   iTrans: samaduHkhasukhaH svasthaH samaloshhTaashmakaa.nchanaH tulyapriyaapriyo dhiiras tulyanindaatmasa.nstutiH