Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

09-20 trai-vidya mam soma-pah puta-papa yajnair istva svar-gatim prarthayante te punyam asadya surendra-lokam asnanti divyan divi deva-bhogan

traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante te puṇyamāsādya surendralokaṃ aśnanti divyāndivi devabhogān Vereinfachte Transkription: trai-vidya mam soma-pah puta-papa yajnair istva svar-gatim prarthayante te punyam asadya surendra-lokam asnanti divyan divi deva-bhogan   iTrans: traividyaa maa.n somapaaH puutapaapaa yaGYairishh{}Tvaa svargatiM praarthayante te puNyamaasaadya surendralokaM ashnanti divyaandivi devabhogaan.h

09-21 te tam bhuktva svarga-lokam visalam ksine punye martya-lokam vishanti evam trayi-dharmam anuprapanna gatagatam kama-kama labhante

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante Vereinfachte Transkription: te tam bhuktva svarga-lokam visalam ksine punye martya-lokam vishanti evam trayi-dharmam anuprapanna gatagatam kama-kama labhante   iTrans: te taM bhuk{}tvaa svargalokaM vishaalaM kshiiNe puNye martyalokaM vishanti . evaM trayiidharmamanuprapannaa gataagataM …

Weiterlesen

09-26 patram puspam phalam toyam yo me bhaktya prayacchati tad aham bhakty-upahrtam asnami prayatatmanah

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati tadahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ Vereinfachte Transkription: patram puspam phalam toyam yo me bhaktya prayacchati tad aham bhakty-upahrtam asnami prayatatmanah     iTrans: patraM pushhpaM phalaM toyaM yo me bhak{}tyaa prayach{}chhati tadahaM bhak{}tyupahR^itam ashnaami prayataatmanaH

09-31 ksipram bhavati dharmatma sasvac-chantim nigacchati kaunteya pratijanihi na me bhaktah pranasyati

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati kaunteya pratijānīhi na me bhaktaḥ praṇaśyati Vereinfachte Transkription: ksipram bhavati dharmatma sasvac-chantim nigacchati kaunteya pratijanihi na me bhaktah pranasyati     iTrans: kshipraM bhavati dharmaatmaa shashvach{}chhaanti.n nigach{}chhati kaunteya pratijaaniihi na me bhak{}taH praNashyati

09-32 mam hi partha vyapasritya ye ’pi syuh papa-yonayah striyo vaishyas tatha shudras te ’pi yanti param gatim

māṃ hi pārtha vyapāśritya ye ’pi syuḥ pāpayonayaḥ striyo vaiśyāstathā śūdrās te ’pi yānti parāṃ gatim Vereinfachte Transkription: mam hi partha vyapasritya ye ’pi syuh papa-yonayah striyo vaishyas tatha shudras te ’pi yanti param gatim     iTrans: maa.n hi paartha vyapaashritya ye.api syuH paapayonayaH striyo …

Weiterlesen

09-33 kim punar brahmanah punya bhakta rajarsayas tatha anityam asukham lokam imam prapya bhajasva mam

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā anityamasukhaṃ lokam imaṃ prāpya bhajasva mām Vereinfachte Transkription: kim punar brahmanah punya bhakta rajarsayas tatha anityam asukham lokam imam prapya bhajasva mam     iTrans: kiM punarbraahmaNaaH puNyaa bhak{}taa raajarshhayastathaa anityamasukhaM lokam imaM praapya bhajasva maam.h

09-Abschluss OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade rajavidyarajaguhyayogo nama navamo ‚adhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo ‚dhyāyaḥ Vereinfachte Transkription: OM tat sat iti srimad bhagavadgitasupanisatsu brahma vidyayam yoga sastre srikrsnarjuna samvade rajavidya rajaguhya yogo nama navamo ‚adhyayah     iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade raajavidyaaraajaguhyayogo naama navamo.adhyaayaH

10-01 sri-bhagavan uvaca bhuya eva maha-baho shrinu me paramam vacah yat te ’ham priyamanaya vaksyami hita-kamyaya

śrībhagavānuvāca bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ yatte ’haṃ prīyamāṇāya vakṣyāmi hitakāmyayā Vereinfachte Transkription: sri-bhagavan uvaca bhuya eva maha-baho shrinu me paramam vacah yat te ’ham priyamanaya vaksyami hita-kamyaya     iTrans: shriibhagavaanuvaacha bhuuya eva mahaabaaho shR^iNu me paramaM vachaH yatte.ahaM priiyamaaNaaya vakshyaami hitakaamyayaa

10-04 buddhir jnanam asammohah ksama satyam damah samah sukham duhkham bhavo ’bhavo bhayam cabhayam eva ca

buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ sukhaṃ duḥkhaṃ bhavo ’bhāvo bhayaṃ cābhayameva ca Vereinfachte Transkription: buddhir jnanam asammohah ksama satyam damah samah sukham duhkham bhavo ’bhavo bhayam cabhayam eva ca   iTrans: buddhirGYaanamasaMmohaH kshamaa satya.n damaH shamaH sukhaM duHkhaM bhavo.abhaavo bhaya.n chaabhayameva cha

10-09 mac-citta mad-gata-prana bodhayantah parasparam kathayantas ca mam nityam tusyanti ca ramanti ca

maccittā madgataprāṇā bodhayantaḥ parasparam kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca Vereinfachte Transkription: mac-citta mad-gata-prana bodhayantah parasparam kathayantas ca mam nityam tusyanti ca ramanti ca     iTrans: mach{}chittaa madgatapraaNaa bodhayantaH parasparam.h kathayantashcha maa.n nitya.n tushhyanti cha ramanti cha

10-12 arjuna uvaca param brahma param dhama pavitram paramam bhavan purusham sasvatam divyam adi-devam ajam vibhum

arjuna uvāca paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān puruṣaṃ śāśvataṃ divyam ādidevamajaṃ vibhum Vereinfachte Transkription: arjuna uvaca param brahma param dhama pavitram paramam bhavan purusham sasvatam divyam adi-devam ajam vibhum   iTrans: arjuna uvaacha paraM brahma paraM dhaama pavitraM paramaM bhavaan.h purushhaM shaashvataM divyam aadidevamajaM …

Weiterlesen

10-16 vaktum arhasy asesena divya hy atma-vibhutayah yabhir vibhutibhir lokan imams tvam vyapya tisthasi

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ yābhirvibhūtibhirlokān imāṃstvaṃ vyāpya tiṣṭhasi Vereinfachte Transkription: vaktum arhasy asesena divya hy atma-vibhutayah yabhir vibhutibhir lokan imams tvam vyapya tisthasi   iTrans: vak{}tumarhasyasheshheNa divyaa hyaatmavibhuutayaH yaabhirvibhuutibhirlokaan imaa.nstva.n vyaapya tishhThasi

10-19 sri-bhagavan uvaca hanta te kathayisyami divya hy atma-vibhutayah pradhanyatah kuru-srestha nasty anto vistarasya me

śrībhagavānuvāca hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me Vereinfachte Transkription: sri-bhagavan uvaca hanta te kathayisyami divya hy atma-vibhutayah pradhanyatah kuru-srestha nasty anto vistarasya me   iTrans: shriibhagavaanuvaacha hanta te kathayishhyaami divyaa hyaatmavibhuutayaH praadhaanyataH kurushreshhTha naastyanto vistarasya me