Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

06-37 arjuna uvaca ayatih shraddhayopeto yogac calita-manasah aprapya yoga-samsiddhim kam gatim krishna gacchati

arjuna uvāca ayatiḥ śraddhayopeto yogāccalitamānasaḥ aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati Vereinfachte Transkription: arjuna uvaca ayatih shraddhayopeto yogac calita-manasah aprapya yoga-samsiddhim kam gatim krishna gacchati   iTrans: arjuna uvaacha ayatiH shraddhayopeto yogaach{}chalitamaanasaH apraapya yogasa.nsiddhi.n kaa.n gati.n kR^ishhNa gach{}chhati

06-37 Wort-für-Wort Übersetzung

arjuna – Arjuna uvāca – sprach ayatiḥ – einer, der sich nicht selbst beherrscht śraddhayā – (jedoch) mit Glauben upetaḥ – versehen ist yogāt – vom Yoga calita-mānasaḥ – dessen Geist (mānasa) abweicht (calita) aprāpya – da er nicht erreicht hat yoga-saṃsiddhim – Vollkommenheit (saṃsiddhi) im …

Weiterlesen