Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-09 Wort-für-Wort Übersetzung

anye – andere ca – und bahavaḥ – viele  śūrāḥ – Helden mad-arthe – für mich tyakta-jīvitāḥ – die ihr Leben (jīvita) aufgegeben haben nānā-śastra-praharaṇāḥ – die mit unterschiedlichen (nānā) Waffen (śastra) kämpfen sarve – alle yuddha-viśāradāḥ – im Kampfe (yuddha) geschickt

01-10 aparyaptam tad asmakam balam bhismabhiraksitam paryaptam tv idam etesam balam bhimabhiraksitam

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam Vereinfachte Transkription: aparyaptam tad asmakam balam bhismabhiraksitam paryaptam tv idam etesam balam bhimabhiraksitam   iTrans: aparyaap{}taM tadasmaakaM balaM bhiishhmaabhirakshitam.h . paryaap{}ta.n tvidameteshhaaM balaM bhiimaabhirakshitam.h

01-10 Wort-für-Wort Übersetzung

aparyāptam – unzureichend, (ihnen) nicht gewachsen tat – dieses asmākam – unser balam – Heer bhīṣma-abhirakṣitam – das von Bhīṣma befehligt wird paryāptam – zureichend, (uns) gewachsen tu – jedoch idam – dieses eteṣām – ihr, deren balam – Heer bhīma-abhirakṣitam – das von Bhīma befehligt wird

01-11 Wort-für-Wort Übersetzung

ayaneṣu – bei den Kampfgängen ca – und sarveṣu – allen  yathā-bhāgam – an (euren) jeweiligen Plätzen avasthitāḥ – befindlich bhīṣmam – den Bhīṣma eva – allein abhirakṣantu – sollt beschützen bhavantaḥ – ihr sarve – allesamt  eva hi – gewiss, unbedingt

01-12 tasya sanjanayan harsam kuru-vrddhah pitamahah simha-nadam vinadyoccaih sankham dadhmau pratapavan

tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān Vereinfachte Transkription: tasya sanjanayan harsam kuru-vrddhah pitamahah simha-nadam vinadyoccaih sankham dadhmau pratapavan   iTrans: tasya sa.njanayanharshha.n kuruvR^iddhaH pitaamahaH . si.nhanaada.n vinadyoch{}chaiH shaN^kha.n dadhmau prataapavaan.h

01-12 Wort-für-Wort Übersetzung

tasya – ihm (Duryodhana) saṃjanayan – verursachend harṣam – Freude kuru-vṛddhaḥ – der Alte (Älteste) der Kauravas pitāmahaḥ – Großvater Bhīṣma siṃha-nādam – ein Löwengebrüll vinadya – erschallen lassend uccaiḥ – laut śaṅkham – das Muschelhorn dadhmau – blies pratāpavān – majestätisch

01-13 Wort-für-Wort Übersetzung

tataḥ – daraufhin śaṅkhāḥ – die Muschelhörner ca – und bheryaḥ – Pauken ca – und paṇava-ānaka-gomukhāḥ – kleine und große Trommeln (paṇava-ānaka) und Hörner (gomukha) sahasā – plötzlich eva – ganz abhyahanyanta – erschallten saḥ – das śabdaḥ – ein Klang tumulaḥ – tumultartiger abhavat – …

Weiterlesen

01-14 tatah svetair hayair yukte mahati syandane sthitau madhavah pandavas caiva divyau sankhau pradadhmatuh

tataḥ śvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradaghmatuḥ Vereinfachte Transkription: tatah svetair hayair yukte mahati syandane sthitau madhavah pandavas caiva divyau sankhau pradadhmatuh   iTrans: tataH shvetairhayairyuk{}te mahati syandane sthitau . maadhavaH paaNDavashchaiva divyau shaN^khau pradaghmatuH

01-14 Wort-für-Wort Übersetzung

tataḥ – dann śvetaiḥ – mit weißen hayaiḥ – Pferden yukte – bespannten mahati – auf einem großen syandane – Streitwagen sthitau – stehend mādhavaḥ – Mādhava (Kṛṣṇa) pāṇḍavaḥ – der Sohn Pāṇḍus (Arjuna) ca  eva – und divyau – in (ihre) göttlichen śaṅkhau – Muschelhörner pradadhmatuḥ – …

Weiterlesen

01-15 pancajanyam hrsikeso devadattam dhananjayah paundram dadhmau maha-sankham bhima-karma vrkodarah

pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ Vereinfachte Transkription: pancajanyam hrsikeso devadattam dhananjayah paundram dadhmau maha-sankham bhima-karma vrkodarah   iTrans: paa.nchajanya.n hR^ishhiikesho devadatta.n dhana.njayaH . pauNDra.n dadhmau mahaashaN^khaM bhiimakarmaa vR^ikodaraH

01-15 Wort-für-Wort Übersetzung

pāṃcajanyam – das Muschelhorn „Pāṃcajanya“ hṛṣīkeśaḥ – Hṛṣīkeśa (Kṛṣṇa) devadattam – das Muschelhorn „Gottesgabe“ dhanaṃjayaḥ – Dhanaṃjaya „Reichtumsbezwinger“ (Arjuna) pauṇḍram – das Muschelhorn „Pauṇḍra“ dadhmau – blies mahā-śaṅkham – das großartige Muschelhorn bhīma-karmā – der schreckliche (bhīma) Taten (karma) vollbringende vṛkodaraḥ – „Wolfsbauch“ (Bhīma)

01-15 Kommentar Sukadev

Devadatta und Paundra sind Muschelhörner. Es gibt viele Sagen des Altertums, in denen manche Kämpfer ihren Schwertern Namen gaben. In der Mahabharata wurde das ebenso gehandhabt. Hier hatten sowohl die Muschelhörner als auch die Streitwagen Namen.

01-16 Wort-für-Wort Übersetzung

anaṃtavijayam – das Muschelhorn Anantavijaya „Sieg ohne Ende“ rājā – der König (blies) kuntī-putraḥ – der Sohn Kuntīs yudhiṣṭhiraḥ – Yudhiṣṭhira nakulaḥ – Nakula sahadevaḥ – Sahadeva ca – und sughoṣa-maṇipuṣpakau – die Muschelhörner Sughoṣa „Wohlklang“  und Maṇipuṣpaka „Juwelenband“

01-17 kasyas ca paramesv-asah sikhandi ca maha-rathah dhrishtadyumno viratas ca satyakis caparajitah

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ Vereinfachte Transkription: kasyas ca paramesv-asah sikhandi ca maha-rathah dhrishtadyumno viratas ca satyakis caparajitah   iTrans: kaashyashcha parameshhvaasaH shikhaNDii cha mahaarathaH . dhR^ishhTadyum{}no viraaTashcha saatyakishchaaparaajitaH

01-17 Wort-für-Wort Übersetzung

kāśyaḥ – der König von Kāśi ca – und parama-iṣu-āsaḥ – ein ausgezeichneter Bogenschütze śikhaṇḍī – Shikhaṇḍin ca – und mahārathaḥ – der große Wagenkämpfer dhṛṣṭadyumnaḥ – Dhṛṣṭadyumna virāṭaḥ – Virāṭa ca – und sātyakiḥ – der Sohn Sātyakas ca – und aparājitaḥ – der Unbesiegte