Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-26 Devanagari Bhagavad Gita 11. Kapitel 26. Vers

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः | भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः || ११ २६ ||

11-26 ami ca tvam dhritarashtrasya putrah sarve sahaivavani-pala-sanghaih bhismo dronah suta-putras tathasau sahasmadiyair api yodha-mukhyaih

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ Vereinfachte Transkription: ami ca tvam dhritarashtrasya putrah sarve sahaivavani-pala-sanghaih bhismo dronah suta-putras tathasau sahasmadiyair api yodha-mukhyaih   iTrans: amii cha tvaa.n dhR^itaraashhTrasya putraaH sarve sahaivaavanipaalasaN^ghaiH bhiishhmo droNaH suutaputrastathaasau sahaasmadiiyairapi yodhamukhyaiH

11-26 Wort-für-Wort Übersetzung

amī – diese ca – und tvām – (strömen) zu dir dhṛtarāṣṭrasya – Dhṛtarāṣṭras putrāḥ – Söhne sarve – alle saha – samt eva – wahrlich avani-pāla-saṅghaiḥ – den Scharen (saṅgha) der Könige (avani-pāla „Erdbeschützer“) bhīṣmaḥ – Bhīṣma droṇaḥ – Droṇa sūta-putraḥ – Karṇa, Sohn (putra) …

Weiterlesen

11-26 bis 11-29 Kommentar 2 von Sukadev

Bhagavad Gita, 11. Kapitel,  26. bis 29. Vers: In Gott ist die Vergangenheit, Gegenwart, Zukunft Bhagavad Gita, 11. Kapitel, 26. Vers Arjuna spricht: „Ami ca tvam dhrtarastrasya putrah sarve sahaivavani-pala-sanghaih bhismo dronah suta-putras tatha’sau sahasmadiyair api yodha-mukyaih. Alle Söhne Dhritarashtras mit den Scharen der Könige der …

Weiterlesen

11-27 Devanagari Bhagavad Gita 11. Kapitel 27. Vers

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि | केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः || ११ २७ ||

11-27 vaktrani te tvaramana vishanti damstra-karalani bhayanakani kecid vilagna dasanantaresu sandrsyante curnitair uttamangaih

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ Vereinfachte Transkription: vaktrani te tvaramana vishanti damstra-karalani bhayanakani kecid vilagna dasanantaresu sandrsyante curnitair uttamangaih   iTrans: vak{}traaNi te tvaramaaNaa vishanti da.nshhTraakaraalaani bhayaanakaani kechidvilagnaa dashanaantareshhu sa.ndR^ishyante chuurNitairuttamaaN^gaiH

11-27 Wort-für-Wort Übersetzung

vaktrāṇi – Münder te – deine tvaramāṇāḥ – eilend viśanti – geraten sie in daṃṣṭrā-karālāni – aufgrund ihrer fürchterlichen (karāla) Reißzähne (daṃṣṭrā) bhayānakāni – die furchterregend sind kecit – manche vilagnāḥ – hängen daśana-antareṣu – in den Zahnzwischenräumen saṃdṛśyante – sie sind zu sehen cūrṇitaiḥ – …

Weiterlesen

11-27 Kommentar Sukadev

Hier wird die Vision Arjunas konkreter. Arjuna sieht, was in der Zukunft geschieht. Eines ist sicher, in der Zukunft sind wir alle tot und in der Zukunft sind wir irgendwann auch wiedergeboren. Im 2. Kapitel sagt Krishna: Die Seele ist unsterblich. Wir legen alte Körper ab und …

Weiterlesen

11-28 yatha nadinam bahavo ’mbu-vegah samudram evabhimukha dravanti tatha tavami nara-loka-vira vishanti vaktrany abhivijvalanti

yathā nadīnāṃ bahavo.ambuvegāḥ samudramevābhimukhā dravanti tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti Vereinfachte Transkription: yatha nadinam bahavo ’mbu-vegah samudram evabhimukha dravanti tatha tavami nara-loka-vira vishanti vaktrany abhivijvalanti   iTrans: yathaa nadiinaaM bahavo.ambuvegaaH samudramevaabhimukhaa dravanti tathaa tavaamii naralokaviiraa vishanti vak{}traaNyabhivijvalanti

11-28 Wort-für-Wort Übersetzung

yathā – wie nadīnām – der Flüsse bahavaḥ – die vielen ambu-vegāḥ – Wasserströmungen samudram – zum Ozean eva – wahrlich abhimukhāḥ – gewandt dravanti – fließen tathā – so tava – (in) deine amī – diese nara-loka-vīrāḥ – Helden (vīra) der Menschenwelt (nara-loka) viśanti – …

Weiterlesen

11-29 yatha pradiptam jvalanam patanga vishanti nasaya samrddha-vegah tathaiva nasaya vishanti lokas tavapi vaktrani samrddha-vegah

yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ tathaiva nāśāya viśanti lokāḥ tavāpi vaktrāṇi samṛddhavegāḥ Vereinfachte Transkription: yatha pradiptam jvalanam patanga vishanti nasaya samrddha-vegah tathaiva nasaya vishanti lokas tavapi vaktrani samrddha-vegah   iTrans: yathaa pradiip{}ta.n jvalanaM pataN^gaa vishanti naashaaya samR^iddhavegaaH tathaiva naashaaya vishanti lokaaH tavaapi vak{}traaNi samR^iddhavegaaH

11-29 Wort-für-Wort Übersetzung

yathā – wie pradīptam – dem lodernden jvalanam – Feuer pataṅgāḥ – Motten viśanti – zustreben nāśāya – zu (ihrem eigenen) Untergang samṛddha-vegāḥ – eilends, „mit voller (samṛddha) Geschwindigkeit (vega)“ tathā eva – ganz genauso nāśāya – zu (ihrem eigenen) Untergang viśanti – strömen lokāḥ – …

Weiterlesen

11-30 Devanagari Bhagavad Gita 11. Kapitel 30. Vers

लेलिह्यसे ग्रसमानः समन्तात् लोकान्समग्रान्वदनैर्ज्वलद्भिः | तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो || ११ ३० ||

11-30 lelihyase grasamanah samantal lokan samagran vadanair jvaladbhih tejobhir apurya jagat samagram bhasas tavograh pratapanti visno

lelihyase grasamānaḥ samantāt lokānsamagrānvadanairjvaladbhiḥ tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo Vereinfachte Transkription: lelihyase grasamanah samantal lokan samagran vadanair jvaladbhih tejobhir apurya jagat samagram bhasas tavograh pratapanti visno   iTrans: lelihyase grasamaanaH samantaat.h lokaansamagraanvadanairjvaladbhiH tejobhiraapuurya jagatsamagra.n bhaasastavograaH pratapanti vishhNo

11-30 Wort-für-Wort Übersetzung

lelihyase – du züngelst (hoch) grasamānaḥ – verschlingend samantāt – von allen Seiten lokān – Welten samagrān – alle vadanaiḥ – Mündern jvaladbhiḥ – mit flammenden tejobhiḥ – mit Glanz āpūrya – erfüllend jagat – Welt samagram – die gesamte bhāsaḥ – Strahlen tava – deine …

Weiterlesen

11-30 Kommentar 2 von Sukadev

Bhagavad Gita, 11. Kapitel,  30. Vers: Aus der Vogelperspektive bekommst du Gleichmut „Lelihyase grasamanah samantal-lokan samagran vadanair jvaladbhih tejobhir apurya jagat samagram bhasas tavograh pratapanti visno.“ Arjuna, der gerade eine Gotteserfahrung hat, spricht zu Krishna: „Du züngelst hoch und verschlingst zu allen Seiten alle Welten mit …

Weiterlesen

11-31 akhyahi me ko bhavan ugra-rupo namo ’stu te deva-vara prasida vijnatum icchami bhavantam adyam na hi prajanami tava pravrttim

ākhyāhi me ko bhavānugrarūpo namo ’stu te devavara prasīda vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim Vereinfachte Transkription: akhyahi me ko bhavan ugra-rupo namo ’stu te deva-vara prasida vijnatum icchami bhavantam adyam na hi prajanami tava pravrttim   iTrans: aakhyaahi me ko bhavaanugraruupo namo.astu te devavara …

Weiterlesen

11-31 Kommentar 2 von Sukadev

Bhagavad Gita, 11. Kapitel,  31. Vers: Arjuna möchte verstehen, bitte erkläre mir „Akhyahi me ko bhavan ugra-rupo namo’stu te deva-vara prasida vijnatum icchami bhavantam adyam na hi prajanami tava pravrttim.“ „Sage mir, wer Du bist, dessen Gestalt so grimmig ist. Ich verbeuge mich vor Dir, Oh …

Weiterlesen

11-32 Devanagari Bhagavad Gita 11. Kapitel 32. Vers

श्रीभगवानुवाच | कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः | ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः || ११ ३२ ||

11-32 sri-bhagavan uvaca kalo ’smi loka-ksaya-krt pravrddho lokan samahartum iha pravrttah rte ’pi tvam na bhavisyanti sarve ye ’vasthitah pratyanikesu yodhah

śrībhagavānuvāca kālo ’smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ ṛte ’pi tvāṃ na bhaviṣyanti sarve ye ’vasthitāḥ pratyanīkeṣu yodhāḥ Vereinfachte Transkription: sri-bhagavan uvaca kalo ’smi loka-ksaya-krt pravrddho lokan samahartum iha pravrttah rte ’pi tvam na bhavisyanti sarve ye ’vasthitah pratyanikesu yodhah   iTrans: shriibhagavaanuvaacha kaalo.asmi lokakshayakR^itpravR^iddho lokaansamaahartumiha pravR^ittaH R^ite.api …

Weiterlesen

11-32 Wort-für-Wort Übersetzung

śrī-bhagavān – der Erhabene uvāca – sprach kālaḥ – die Zeit asmi – (ich) bin loka-kṣaya-kṛt – Zerstörer (kṣaya-kṛt) der Welten (loka) pravṛddhaḥ – der große lokān – die Welten samāhartum – zu zerstören iha – hier pravṛttaḥ – (damit) beschäftigt ṛte – ohne api – …

Weiterlesen

11-32 Kommentar Sukadev

Jeder wird irgendwann einmal sterben. Krishna sagt auch: „Von den Kriegern in der Armee werden die meisten sterben, egal, was du tust, du übertreibst deine eigene Wichtigkeit.“ Vom relativen Standpunkt aus ist es wichtig, was wir tun. Wir haben Entscheidungsfreiheit und wir sollten Vrata (Versprechen) halten, …

Weiterlesen