Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

05-26 Wort-für-Wort Übersetzung

kāma-krodha-viyuktānām – die frei (viyukta) sind von Begierde (kāma) und Zorn (krodha) yatīnām – für die Asketen yata-cetasām – die ihren Geist (cetas) beherrscht (yata) haben abhitaḥ – von allen Seiten brahma-nirvāṇam – das Erlöschen (nirvāṇa) im Brahman vartate – geschieht vidita-ātmanām – die ihr Selbst …

Weiterlesen

05-26 Kommentar Swami Sivananda

Wer allen Handlungen entsagt und Shravana (Hören der Schriften), Manana (Reflexion) und Nididhyasana (Meditation) praktiziert, in Brahman wurzelt und sich ständig der Selbsterkenntnis widmet, erlangt augenblicklich Befreiung, Moksha (Kaivalya Moksha). Karma Yoga führt Schritt für Schritt zu Moksha (Krama Mukti). Erst kommt die Reinigung des Geistes, …

Weiterlesen

05-27 sparshan kritva bahir bahyams caksus caivantare bhruvoh pranapanau samau kritva nasabhyantara-carinau

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau Vereinfachte Transkription: sparshan kritva bahir bahyams caksus caivantare bhruvoh pranapanau samau kritva nasabhyantara-carinau   iTrans: sparshaankR^itvaa bahirbaahyaa.nshchakshushchaivaantare bhruvoH praaNaapaanau samau kR^itvaa naasaabhyantarachaariNau

05-27 Wort-für-Wort Übersetzung

sparśān – Kontakte (der Sinnesorgane mit den Sinnesobjekten) kṛtvā bahiḥ – indem er ausschließt bāhyān – die äußeren cakṣuḥ – den Blick ca eva – und antare – zwischen bhruvoḥ – die beiden Augenbrauen (richtet) prāṇa-apānau – aus- und einströmenden Atem samau kṛtvā – gleichmäßig (fließen) …

Weiterlesen

05-28 Wort-für-Wort Übersetzung

yata-indriya-manaḥ-buddhiḥ – Sinne (indriya), Geist (manas) und Verstand (buddhi) beherrscht (yata) hat muniḥ – der Weise mokṣa-para-ayaṇaḥ – als höchstes Ziel (para-ayaṇaḥ) Befreiung (mokṣa) hat vigata-icchā-bhaya-krodhaḥ – frei von Wunsch (icchā), Furcht (bhaya) und Zorn (krodha) ist yaḥ – welcher sadā – für immer muktaḥ – …

Weiterlesen

05-28 Kommentar Swami Sivananda

Ein Mensch, der frei ist von Wunsch, Furcht und Zorn erfreut sich vollkommenen geistigen Friedens. Wenn Sinne, Geist und Verstand bezwungen sind, praktiziert der Weise ständige Kontemplation und erreicht für immer absolute Freiheit, Moksha. Der Geist wird ruhelos, wenn die Erscheinungsformen von Wunsch, Furcht und Zorn …

Weiterlesen

05-29 bhoktaram yajna-tapasam sarva-loka-maheshvaram suhridam sarva-bhutanam jnatva mam shantim rcchati

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati Vereinfachte Transkription: bhoktaram yajna-tapasam sarva-loka-maheshvaram suhridam sarva-bhutanam jnatva mam shantim rcchati   iTrans: bhok{}taaraM yaGYatapasaa.n sarvalokamaheshvaram.h suhR^idaM sarvabhuutaanaa.n GYaatvaa maa.n shaantimR^ich{}chhati

05-29 Wort-für-Wort Übersetzung

bhoktāram – als den Genießer yajña-tapasām – von Opfern (yajña) und Askese (tapas) sarva-loka-mahā-īśvaram – als den großen Herrn (mahā-īśvara) über alle (sarva) Welten (loka) suhṛdam – als den Freund sarva-bhūtānām – aller (sarva) Wesen (bhūta) jñātvā – indem man erkennt mām – mich śāntim – …

Weiterlesen

05-Abschluss OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade samnyasayogo nama pamcamo ’dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma paṃcamo ’dhyāyaḥ Vereinfachte Transkription: OM tat sas iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade samnyasa yogo nama pamcamo ’dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade sa.nnyaasayogo naama pa.nchamo.adhyaayaH