Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-18 drupado draupadeyas ca sarvasah prithivi-pate saubhadras ca maha-bahuh sankhan dadhmuh prithak prithak

drupado draupadeyāśca sarvaśaḥ pṛthivīpate saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak Vereinfachte Transkription: drupado draupadeyas ca sarvasah prithivi-pate saubhadras ca maha-bahuh sankhan dadhmuh prithak prithak   iTrans: drupado draupadeyaashcha sarvashaH pR^ithiviipate . saubhadrashcha mahaabaahuH shaN^khaandadhmuH pR^ithakpR^ithak.h

01-18 Wort-für-Wort Übersetzung

drupadaḥ – Drupada draupadeyāḥ – die Söhne Draupadīs ca – und sarvaśaḥ – sämtlich  pṛthivī-pate – oh Herr der Erde saubhadraḥ – Subhadras Sohn ca – und mahā-bāhuḥ – der starkarmige śaṅkhān – (ihre) Muschelhörner dadhmuḥ – bliesen pṛthak pṛthak – jeweils

01-19 sa ghoso dhartarastranam hridayani vyadarayat nabhas ca prithivim caiva tumulo ’bhyanunadayan

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan Vereinfachte Transkription: sa ghoso dhartarastranam hridayani vyadarayat nabhas ca prithivim caiva tumulo ’bhyanunadayan iTrans: sa ghoshho dhaartaraashhTraaNaaM hR^idayaani vyadaarayat.h . nabhashcha pR^ithivii.n chaiva tumulo.abhyanunaadayan.h

01-19 Wort-für-Wort Übersetzung

saḥ – dieses ghoṣaḥ – Dröhnen dhārtarāṣṭrāṇām – der Männer Dhṛtarāṣṭras hṛdayāni – die Herzen vyadārayat – zerriss nabhaḥ – Himmel ca – und pṛthivīm – Erde ca eva – und tumulaḥ – gewaltige abhyanunādayan – wiederhallen lassend

01-20 Devanagari Bhagavad Gita 1. Kapitel 20. Vers

व्यनु अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः | प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः | हृषीकेशं तदा वाक्यमिदमाह महीपते ||१- २०||

01-20 atha vyavasthitan drishtva dhartarastran kapi-dhvajah pravrtte shastra-sampate dhanur udyamya pandavah hrishikesham tada vakyam idam aha mahi-pate

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ hṛṣīkeśaṃ tadā vākyam idamāha mahīpate Vereinfachte Transkription: atha vyavasthitan drishtva dhartarastran kapi-dhvajah pravrtte shastra-sampate dhanur udyamya pandavah hrishikesham tada vakyam idam aha mahi-pate   iTrans: atha vyavasthitaandR^ishh{}Tvaa dhaartaraashhTraan.h kapidhvajaH . pravR^itte shastrasaMpaate dhanurudyamya paaNDavaH hR^ishhiikesha.n tadaa vaak{}yam idamaaha …

Weiterlesen

01-20 Wort-für-Wort Übersetzung

atha – nun vyavasthitān – die (in Schlachtenreihe) aufgestellten dṛṣṭvā – gesehen habend dhārtarāṣṭrān – Söhne Dhṛtarāṣṭras kapi-dhvajaḥ – der mit dem Affenbanner pravṛtte – (gerade vor) der Eröffnung śastra-saṃpāte – des Kampfes dhanuḥ (seinen) Bogen udyamya – erhebend pāṇḍavaḥ – der Sohn Pāṇḍus (Arjuna) hṛṣīkeśam – …

Weiterlesen

01-20 Kommentar Sukadev

Mit „Herrn der Erde“ ist in diesem Fall „Drithahastra“ gemeint. Sanjaya erzählt ja Dhritarasta das Geschehen auf dem Schlachtfeld. Herr der Erde ist eine besondere Anrede für Könige. Diese fühlen sich dadurch besonders geehrt. Arjunas Zeichen war der Affe. Nicht irgendein Affe, sondern Hanuman. Arjuna war …

Weiterlesen

01-21 und 01-22 arjuna uvaca senayor ubhayor madhye ratham sthapaya me ’cyuta yavad etan nirikse ’ham yoddhu-kaman avasthitan kair maya saha yoddhavyam asmin rana-samudyame

arjuna uvāca senayorubhayormadhye rathaṃ sthāpaya me.acyuta yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān kairmayā saha yoddhavyam asminraṇasamudyame Vereinfachte Transkription: arjuna uvaca senayor ubhayor madhye ratham sthapaya me ’cyuta yavad etan nirikse ’ham yoddhu-kaman avasthitan kair maya saha yoddhavyam asmin rana-samudyame iTrans: arjuna uvaacha . senayorubhayormadhye ratha.n sthaapaya me.achyuta yaavadetaannirikshe.ahaM yoddhukaamaanavasthitaan.h . …

Weiterlesen

01-21 Wort-für-Wort Übersetzung

arjunaḥ – Arjuna uvāca – sprach senayoḥ – Heere ubhayoḥ – der beiden madhye – in der Mitte ratham – Streitwagen sthāpaya – halte an me – meinen acyuta – oh Acyuta „Unerschütterlicher“ (Kṛṣṇa) yāvat – dass etān – diese nirikṣe – sehe ahaṃ – ich yoddhu-kāmān …

Weiterlesen

01-23 yotsyamanan avekse ’ham ya ete ’tra samagatah dhartarastrasya durbuddher yuddhe priya-cikirsavah

yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ Vereinfachte Transkription: yotsyamanan avekse ’ham ya ete ’tra samagatah dhartarastrasya durbuddher yuddhe priya-cikirsavah   iTrans: yotsyamaanaanavekshe.ahaM ya ete.atra samaagataaH . dhaartaraashhTrasya durbuddher yuddhe priyachikiirshhavaH  

01-23 Wort-für-Wort Übersetzung

yotsyamānān – die kämpfen werden avekṣe – (damit) ich sehe aham – ich ye ete – diejenigen atra – hier samāgatāḥ – zusammen gekommen  dhārtarāṣṭrasya – dem Sohne Dhṛtarāṣṭras (Duryodhana) durbuddheḥ – übelgesinnten yuddhe – in der Schlacht priya-cikīrṣavaḥ – die einen Gefallen (priya) zu tun …

Weiterlesen

01-23 Kommentar Sukadev

Arjuna weiß noch nicht genau, gegen wen er kämpfen soll, wer auf der anderen Seite steht. Duryodhana hat das bereits gesehen und es seinem stellvertretenden Heeresführer, dem Drona erzählt. Arjuna möchte es jetzt auch endlich sehen.

01-24 sanjaya uvaca evam ukto hrsikeso gudakesena bharata senayor ubhayor madhye sthapayitva rathottamam

saṃjaya uvāca evamukto hṛṣīkeśo guḍākeśena bhārata senayorubhayormadhye sthāpayitvā rathottamam Vereinfachte Transkription: sanjaya uvaca evam ukto hrsikeso gudakesena bharata senayor ubhayor madhye sthapayitva rathottamam   iTrans: sa.njaya uvaacha . evamuk{}to hR^ishhiikesho guDaakeshena bhaarata . senayorubhayormadhye sthaapayitvaa rathottamam.h

01-24 Wort-für-Wort Übersetzung

saṃjayaḥ – Saṃjaya uvāca – sprach evam – so uktaḥ – angesprochen hṛṣīkeśaḥ – Hṛṣīkeśa (Kṛṣṇa) guḍākeśena – von Guḍākeśa „Dickhaar“ (Arjuna) bhārata – oh Nachkomme Bharatas (Dhṛtarāṣṭra) senayoḥ – Heeren ubhayoḥ – beiden madhye – zwischen sthāpayitvā – stellend ratha-uttamam – den besten (uttama) der Streitwagen (ratha)

01-24 Kommentar Sukadev

Einem anderen Vers der Mahabharata zufolge soll die „Mitte“ ein kleiner Hügel gewesen sein. Von dort konnte man beide Formationen erkennen. Der Sage zufolge sollen es mehrere hunderttausend Menschen gewesen sein. Gelehrte nehmen an, dass diese Zahl ein bisschen übertrieben wäre, wahrscheinlich eine Null zu viel …

Weiterlesen

01-25 Wort-für-Wort Übersetzung

bhīṣma-droṇa-pramukhataḥ – angesichts von Bhīṣma und Droṇa sarveṣām – allen ca – und mahīkṣitām – Beherrschern der Erde uvāca – er sprach pārtha – o Sohn Pṛthās (Arjuna) paśya – sieh etān – diese samavetān – versammelten kurūn – Kurus iti – so

01-26 Devanagari Bhagavad Gita 1. Kapitel 26. Vers

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् | आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा | श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ||१- २६||

01-26 tatrapasyat sthitan parthah pitrn atha pitamahan acaryan matulan bhratrn putran pautran sakhims tatha svasuran suhridas caiva senayor ubhayor api

tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān ācāryānmātulānbhrātṛn putrānpautrānsakhīṃstathā śvaśurānsuhṛdaścaiva senayorubhayorapi Vereinfachte Transkription: tatrapasyat sthitan parthah pitrn atha pitamahan acaryan matulan bhratrn putran pautran sakhims tatha svasuran suhridas caiva senayor ubhayor api   iTrans: tatraapashyatsthitaanpaarthaH pitR^inatha pitaamahaan.h . aachaaryaanmaatulaanbhraatR^in putraanpautraansakhii.nstathaa shvashuraansuhR^idashchaiva senayorubhayorapi .

01-26 Wort-für-Wort Übersetzung

tatra – dort apaśyat – sah sthitān – die befindlichen, aufgestellten pārthaḥ – der Sohn Pṛthās (Arjuna) pitṝn – Väter atha – auch pitāmahān – Großväter  ācāryān – Lehrer mātulān – Onkel mütterlicherseits bhrātṝn – Brüder putrān – Söhne pautrān – Enkel sakhīn – Freunde tathā …

Weiterlesen