Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-02 sanjaya uvaca drishtva tu pandavanikam vyudham duryodhanas tada acaryam upasangamya raja vacanam abravit

saṃjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā ācāryamupasaṃgamya rājā vacanamabravīt Vereinfachte Transkription: sanjaya uvaca drishtva tu pandavanikam vyudham duryodhanas tada acaryam upasangamya raja vacanam abravit   iTrans: sa.njaya uvaacha . dR^ishh{}Tvaa tu paaNDavaaniikaM vyuuDhaM duryodhanastadaa . aachaaryamupasa.ngamya raajaa vachanamabraviit.h

01-03 pasyaitam pandu-putranam acarya mahatim camum vyudham drupada-putrena tava sisyena dhimata

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā Vereinfachte Transkription: pasyaitam pandu-putranam acarya mahatim camum vyudham drupada-putrena tava sisyena dhimata   iTrans: pashyaitaaM paaNDuputraaNaam aachaarya mahatii.n chamuum.h . vyuuDhaaM drupadaputreNa tava shishhyeNa dhiimataa

01-07 Kommentar Sukadev

Als Zweimalgeborene werden in Indien die höheren Kasten, also die Brahmanen, die Kshatriyas und die Vaishyas bezeichnet. Es wird mit ihnen ein bestimmtes Einweihungsritual durchgeführt, was so eine Art spirituelle Neugeburt (also Zweitgeburt) darstellt. Jeder, der an diesem Ritual teilnimmt, wird als Zweimalgeborener bezeichnet. In den …

Weiterlesen

01-08 bhavan bhismas ca karnas ca kripas ca samitim-jayah ashvatthama vikarnas ca saumadattis tathaiva ca

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ aśvatthāmā vikarṇaśca saumadattistathaiva ca Vereinfachte Transkription: bhavan bhismas ca karnas ca kripas ca samitim-jayah ashvatthama vikarnas ca saumadattis tathaiva ca   iTrans: bhavaanbhiishhmashcha karNashcha kR^ipashcha samiti.njayaH . ashvatthaamaa vikarNashcha saumadattistathaiva cha

01-10 aparyaptam tad asmakam balam bhismabhiraksitam paryaptam tv idam etesam balam bhimabhiraksitam

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam Vereinfachte Transkription: aparyaptam tad asmakam balam bhismabhiraksitam paryaptam tv idam etesam balam bhimabhiraksitam   iTrans: aparyaap{}taM tadasmaakaM balaM bhiishhmaabhirakshitam.h . paryaap{}ta.n tvidameteshhaaM balaM bhiimaabhirakshitam.h

01-12 tasya sanjanayan harsam kuru-vrddhah pitamahah simha-nadam vinadyoccaih sankham dadhmau pratapavan

tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān Vereinfachte Transkription: tasya sanjanayan harsam kuru-vrddhah pitamahah simha-nadam vinadyoccaih sankham dadhmau pratapavan   iTrans: tasya sa.njanayanharshha.n kuruvR^iddhaH pitaamahaH . si.nhanaada.n vinadyoch{}chaiH shaN^kha.n dadhmau prataapavaan.h

01-14 tatah svetair hayair yukte mahati syandane sthitau madhavah pandavas caiva divyau sankhau pradadhmatuh

tataḥ śvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradaghmatuḥ Vereinfachte Transkription: tatah svetair hayair yukte mahati syandane sthitau madhavah pandavas caiva divyau sankhau pradadhmatuh   iTrans: tataH shvetairhayairyuk{}te mahati syandane sthitau . maadhavaH paaNDavashchaiva divyau shaN^khau pradaghmatuH

01-15 pancajanyam hrsikeso devadattam dhananjayah paundram dadhmau maha-sankham bhima-karma vrkodarah

pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ Vereinfachte Transkription: pancajanyam hrsikeso devadattam dhananjayah paundram dadhmau maha-sankham bhima-karma vrkodarah   iTrans: paa.nchajanya.n hR^ishhiikesho devadatta.n dhana.njayaH . pauNDra.n dadhmau mahaashaN^khaM bhiimakarmaa vR^ikodaraH

01-17 kasyas ca paramesv-asah sikhandi ca maha-rathah dhrishtadyumno viratas ca satyakis caparajitah

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ Vereinfachte Transkription: kasyas ca paramesv-asah sikhandi ca maha-rathah dhrishtadyumno viratas ca satyakis caparajitah   iTrans: kaashyashcha parameshhvaasaH shikhaNDii cha mahaarathaH . dhR^ishhTadyum{}no viraaTashcha saatyakishchaaparaajitaH

01-18 drupado draupadeyas ca sarvasah prithivi-pate saubhadras ca maha-bahuh sankhan dadhmuh prithak prithak

drupado draupadeyāśca sarvaśaḥ pṛthivīpate saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak Vereinfachte Transkription: drupado draupadeyas ca sarvasah prithivi-pate saubhadras ca maha-bahuh sankhan dadhmuh prithak prithak   iTrans: drupado draupadeyaashcha sarvashaH pR^ithiviipate . saubhadrashcha mahaabaahuH shaN^khaandadhmuH pR^ithakpR^ithak.h

01-19 sa ghoso dhartarastranam hridayani vyadarayat nabhas ca prithivim caiva tumulo ’bhyanunadayan

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan Vereinfachte Transkription: sa ghoso dhartarastranam hridayani vyadarayat nabhas ca prithivim caiva tumulo ’bhyanunadayan iTrans: sa ghoshho dhaartaraashhTraaNaaM hR^idayaani vyadaarayat.h . nabhashcha pR^ithivii.n chaiva tumulo.abhyanunaadayan.h

01-20 atha vyavasthitan drishtva dhartarastran kapi-dhvajah pravrtte shastra-sampate dhanur udyamya pandavah hrishikesham tada vakyam idam aha mahi-pate

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ hṛṣīkeśaṃ tadā vākyam idamāha mahīpate Vereinfachte Transkription: atha vyavasthitan drishtva dhartarastran kapi-dhvajah pravrtte shastra-sampate dhanur udyamya pandavah hrishikesham tada vakyam idam aha mahi-pate   iTrans: atha vyavasthitaandR^ishh{}Tvaa dhaartaraashhTraan.h kapidhvajaH . pravR^itte shastrasaMpaate dhanurudyamya paaNDavaH hR^ishhiikesha.n tadaa vaak{}yam idamaaha …

Weiterlesen